Sri Kavi Karnapura

Srii-kRSNa-caitanya-candrasya-sahasra-naama-stotram - 1000 names of Sri Chaitanya mahaprabhu

1

namas tasmai bhagavate
caytanyaaya mahaatmane
कलि-कल्मष-नाषाय
भवाब्धि तारणय च

2

ब्रह्मणा हरि-दासन
Sri-ruupaaya prakaaSitam
तत् सर्वं कथयिषमि
सवधानं निषामय

3

ष्रुत्वैवं वैष्णवाः सर्वे
प्रहृष्टाः प्रेम-विह्वलाः
saadaram paripapracchuh
prema-gadgadayaa giraa

4

वैष्णवानां हि कृपया
स्मृत्व वाक्यं पितुस् तदा
सणोइन्त्य भगवद्-रूपं
नामानि कथयमि वै

ओं अस्य ष्री-कृष्ण-चैतन्य
सहस्र-नाम-स्तोत्रस्य
नारायणः ऋषिर् अनुष्टुप् छन्दः
Sriimad-bhagavad-bhaktir devataa
ष्री-राधा-कृष्ण-प्रितये
ष्री-कृष्ण-चैतन्य-
नाम-सहस्र-पाथे विनियोगः
ओं नमः प्रेम-समुच्चयाय
गोपीजन-वल्लभाय महात्मने

5*

ओं विष्वम्बरः सदानन्दो
विष्व-जिद् विष्व-भावनः
महानुभावो विष्वात्मा
गौराण्गो गौर-भावनः

6

hema-prabho diirgha-baahur
दीर्घ-ग्रीवः षुचिर् वसुः
चैतन्यष् चेतनष् चेतष्
चित्त-रूपि प्रभुः स्वयम्

7

राधान्गि राधिका-भावो
राधान्वेषि प्रियंवदः
नीति-ज्णः सर्व-धर्म-ज्णो
भक्तिमान् पुरुषोत्तमः

8

अनुभावी महा-धैर्यः
षास्त्र-ज्णो नित्य-नूतनः
प्रभावि भगवान् कृष्णष्
चैतन्यो रस-विग्रहः

9

अनादि-निधनो धाता
धरनी-मन्दनः षुचिः
वरान्गष् चण्चलो दक्षः
प्रतापी साधु-सण्गतः

10

उन्मादी उन्मदो वीरो
धीर-ग्रानी रस-प्रियः
रक्ताम्बरो दण्ड-धरः
सन्न्यासी यति-भूषणः

11

दण्डी छत्री चक्र-पानिः
कृपालुः सर्व-दर्षनः
निरायुध सर्व-षास्ता
कलि-दोस-प्रनाषनः

12

गुरु-वर्यः कृपा-सिन्धुर्
विक्रमी च जनार्दनः
mleccha-graahi kuniiti-ghno
दुष्ट-हारी कृपाकुलः

13

ब्रह्मचारी यति-वरो
ब्रह्मण्यो ब्राह्मणः सुधीः
द्विज-राजस् चक्रवर्ती
कविः कृपण-वत्सलः

14

निरीहः पावको ऽर्थ-ज्णो
निर्धूमः पावकोपमः
नार-वन्द्यो हराकारो
भविष्णुर् नर-नायकः

15

daana-viiro yuddha-viiro
दया-वीरो वृकोदरः
ज्णान-वीरो महा-वीरः
षान्ति-वीरः प्रतापनः

16

ष्री-जिष्णुर् भ्रमिको जिष्णुः
सहिष्णुष् चारु-दर्षनः
नरो वरीयान् दुर्दर्षो
नवद्वीप-सुधाकरः

17

चन्द्र-हास्यष् चन्द्र-नखो
बलिमद् उदरो बली
सूर्यः-प्रभः सूर्यकांषुः
सूर्यान्गो मणि-भूषणः

18

कम्भु-कण्ठः कपोल-ष्रीर्
निम्न-नाभिः सुलोचनः
जगनाथ-सुतो विप्रो
रत्नाण्गो रत्न-भूषणः

19

tiirthaarthii tiirtha-das tiirthas
tiirthaangas tiirtha-saadhakah
tiirthaaspadas tiirtha-vaasas
तीर्थ-सेवी निराष्रयः

20

तीर्थालादी तीर्थ-प्रदो
ब्राह्मको ब्रह्मणो भ्रमी
ष्रीवास-पण्डितानन्दो
रामानन्द-प्रियण्करः

21

गदाधर-प्रियो दास-
विक्रमी षण्कर-प्रियः
yogii yoga-prado yogo
योग-कारी त्रि-योग-कृत्

22

सर्वः सर्व-स्वदो भूमा
सर्वान्गः सर्व-सम्भवः
वानिर् बानायुधो वादी
वाचस्पतिर् अयोनि-जः

23

बुद्धिः सत्यं बलं तेजो
धृतिमान् जण्गमकृतिः
मुरारिर् वर्द्धनो धाता
नृहरिः मान-वर्द्धनः

24

निस्कर्मा कर्म-दो नाथः
कर्म-ज्णः कर्म-नाषकः
अनर्घः कारकः कर्म-
क्रियार्हः कर्म-बाधकः

25

निर्गुनो गुनवान् ईषो
vidhaataa saama-go 'jitah
jita-Svaaso jita-praano
जितानण्गो जितेन्द्रियः

26

कृष्ण-भावी कृष्ण-नामि
कृष्णात्मा कृष्ण-नायकः
अद्वैतो द्वैत-साहित्यो
द्वि-भावः पालको वषि

27

ष्रीवासः ष्रीधराहव्यो
hala-naayaka-saara-vit
विष्वरूपानुजष्चन्द्रो
वरीयान् माधवो ऽच्युतः

28

रूपासक्तः सदाचारो
गुण-ज्णो बहु-भावकः
गुण-हीनो गुणातीतो
गुण-ग्राही गुणार्णवः

29

ब्रह्मानन्दो नित्यानन्दः
प्रेमनन्दो ऽति-नन्दकः
nindya-haari nindya-varjii
निन्द्य-घ्नः परितोषकः

30

यज्ण-बाहुर् विनीतात्मा
नाम-यज्ण-प्रचारकः
कलि-वर्यः सुचिनांषुः
पर्यांसुः पावकोपमः

31

हिरण्य-गर्भः सूक्स्मात्मा
वैराज्यो विरजा-पतिः
विलासि प्रभावि स्वाम्षि
परावस्थः सिरोमनिः

32

maayaa-ghno maayiko maayi
मायावादि विचक्षणः
कृष्णाच्छादी कृष्ण-जल्पी
विसय-घ्नो नीराकृतिः

33

सण्कल्प-षून्यो मायीषो
मायाद्वेषी व्रज-प्रियः
व्रजाधीषो व्रज-पतिर्
गोप-गोकुल-नन्दनः

34

vraja-vaasii vraja-bhaavo
व्रज-नायक-सत्तमः
gupta-priyo gupta-bhaavo
वाण्चितः सत्कुलाष्रयः

35

रागानुगो राग-सिन्धू
रागात्मा राग-वर्द्धनः
रागोद्गतः प्रेम-साक्सी
भट्ट-नाथः सनातनः

36

गोपाल-भट्ट-गः प्रीतो
लोकनाथ-प्रियः पटुः
द्वि-भुजः षद्-भुजो रूपि
राज-दर्प-विनाषनः

37

काषि-मिष्र-प्रियो वन्द्यो
वन्दनीयः षचि-प्रसूः
मिष्र-पुरन्दराधिसो
रघुनथ-प्रियो रयः

38

सार्वभौम-दर्प-हारि
अमोघारिर् वसु-प्रियः
सहजः सहजाधीषह
षष्वतः प्रणयातुरः

39

kila-kiNcid-abhaavaarttah
पाण्दु-गण्डः षुचातुरः
प्रलापि बहु-वाक् षुद्धः
ऋजुर् वक्र-गतिः षीवः

40

घत्तायितो ऽरविन्दाक्षः
प्रेम-वैचित्त्य-लक्षकः
प्रियाभिमानी चतुरः
प्रियावर्ती प्रियोन्मुखः

41

लोमाण्चितः कम्प-धरः
अष्रु-मुखो विषोक-हा
haasya-priyo haasya-kaari
haasya-yug haasya-naagarah

42

haasya-graami haasya-karas
त्रि-भण्गी नर्तनाकुलः
uurdhva-lomaa uurdhva-hasta
uurdhva-raavi vikaaravaan

43

bhavollaasi dhiira-Saanto
धीरण्गो धीर-नायकः
देवास्पदो देव-धामा
देव-देवो मनोभवः

44

हेमद्रिर् हेम-लावण्यः
सुमेरुर् ब्रह्म-सादनः
ऐरावत-स्वर्ण-कान्तिः
षर-घ्नो वाण्छित-प्रदः

45

करोभोरूः सुदीर्घाक्षः
कम्प-भ्रू-चक्षु-नासिकः
नाम-ग्रन्थी नाम-सण्ख्या
भाव-बद्धस् तृषा-हरः

46

पापाकर्षी पाप-हारी
पाप-घ्नः पाप-षोधकः
darpa-haa dhana-do 'ri-ghno
मान-हा रिपु-हा मधुः

47

रूप-हा वेष-हा दिव्यो
दीन-बन्धुः कृपामयः
सुधक्सरः सुधास्वादी
सुधामा कमनीयकः

48

nirmukto mukti-do mukto
मुक्ताख्यो मुक्ति-बाधकः
निह्षण्को निरहण्कारो
निर्वैरो विपदापहः

49

विदग्धो नव-लावन्यो
नवद्वीप-द्विज प्रभुः
निरण्कुषो देव-वन्द्यः
सुराचार्यः सुरारि-हा

50

sura-varyo nindya-haarii
वाद-घ्नः परितोषकः
सुप्रकाषो बृहद्-बाहुर्
मित्र-ज्णः कवि-भूषणः

51

वर-प्रदो वरपण्गो
वर-युग् वर-नयकः
पुष्प-हास पद्म-गन्धिः
पद्म-रागः प्रजागरः

52

ऊर्ध्व-गः सत्पथाचारी
प्रान-द ऊर्ध्व-गायकः
जन-प्रियो जनाह्लादो
जनाकऋषि जन-स्पृहः

53

अजन्मा जन्म-निलयो
जनानदो जनार्द्र-धिः
jagan-naatho jagad-bandhur
जगद्-देवो जगत्-पतिः

54

जनकारि जनामोदो
जनकानन्द-साग्रहः
कलि-प्रियः कलि-ष्लाघ्यः
कलि-मान-विवर्धनः

55

कलि-वर्यः सदानन्दः
कलि-कृत् कलि-धन्यमान्
वर्द्धामनः ष्रुति-धरः
वर्द्धनो वृद्धि-दायकः

56

सम्पदः षारणो दक्षो
घृणान्गी कलि-रक्षकः
कलि-धन्यः समय-ज्णः
कलि-पुण्य-प्रकाषकः

57

निष्चिन्तो धीर-ललितो
धीर-वाक् प्रेयसी-प्रियः
वामास्पर्षी वाम-भावो
वाम-रूपो मनोहरः

58

अतीन्द्रियः सुराद्यक्षो
लोकाध्यक्षः कृतकृतः
युगादि-कृद् युग-करो
युग-ज्णो युग-नायकः

59

युगावर्तो युगासीमः
कालवान् काल-षक्ति-धृक्
प्रणयः षाष्वतो हृष्टो
विष्व-जिद् बुद्धि-मोहनः

60

सन्ध्याता ध्यान-कृद् ध्यानि
ध्यान-मण्गल-सन्धिमान्
विस्रुतात्मा हृदि स्थिर-
ग्रामनिय-प्रघ्राहकः

61

स्वर-मूर्च्छि स्वरालापी
स्वर-मूर्ति-विभूषणः
gaana-graahi gaana-lubdho
गायको गान-वर्द्धनः

62

गान-मान्यो ह्य् अप्रमेयः
सत्कर्ता विष्व-धृक् सहः
क्सीरब्धि-कमथाकारः
प्रेम-गर्भ-झषाकृतिः

63

बीभत्सुर् भाव-हृदयः
अदृष्यो बर्हि-दर्षकः
ज्णान-रुद्धो धीर-बुद्धिर्
अखिलात्म-प्रियः सुधिः

64

अमेयः सर्व-विद् भानुर्
बभ्रूर् बहु-षिरो रुचिः
uru-Sravaah mahaa-diirgho
वृष-कर्मा वृषाकृतिः

65

ष्रुति-स्मृति-धरो वेदः
ष्रुति-ज्णः ष्रुति-बाधकः
हृदि स्पृष आस आत्मा
ष्रुति-सारो विचक्षणः

66

कलापी निरनुग्राही
वैद्य-विद्या-प्रचारकः
मीमांसकारिर् वेदाण्ग
वेदार्थ-प्रभवो गतिः

67

परावर-ज्णो दुष्पारो
विरहाण्गी सतां गतिः
असण्ख्येयो ऽप्रमेयात्मा
सिद्धि-दः सिद्धि-साधनः

68

dharmo-setur dharma-paro
धर्मात्मा धर्म-भावनः
उदीर्ण-संषय-च्छिन्नो
विभूतिः षाष्वतः स्थिरः

69

षुद्धात्मा षोभनोत्कण्ठो
'निर्देष्यः साधन-प्रियः
ग्रन्थ-प्रियो ग्रन्थमयः
षस्त्र-योनिर् महासयः

70

अवर्णो वर्ण-निलयो
नाष्रमी चतुर्-आष्रमः
अविप्र विप्र-कृत् स्तुत्यो
राजन्यो राज्य-नाषकः

71

अवष्यो वष्यताधीनः
ष्री-भक्ति-व्यवसयकः
मनोजवः पुरयिता
भक्ति-किर्तिर् अनामयः

72

nidhi-varjii bhakti-nidhir
दुर्लभो दुर्ग-भाव-कृत्
कर्त नीः कीर्तिर् अतुलः
अमृतो मुरज-प्रियः

73

षृण्गरः पण्चमो भावो
भावो-योनिर् अनन्तरः
bhakti-jit prema-bhoji ca
नव-भक्ति-प्रचारकः

74

tri-gartas tri-gunaamodas
त्रि-वाण्छि प्रीति-वर्द्धनः
नियन्ता ष्रम-गो ऽतीतः
पोषणो विगत-जिवरः

75

प्रेम-जिवरो विमानार्हः
अर्थ-हा स्वप्न-नाषनः
उत्तारनो नाम-पुण्यः
पाप-पुण्य-विवर्जितः

76

अपराध-हरः पाल्यः
स्वस्ति-दः स्वस्ति-भूषणः
पूतात्मा पूत-गः पूतः
पूत-भावो महा-स्वनः

77

क्षेत्र-ज्णः क्षेत्र-विजायी
क्षेत्र-वासो जगत्-प्रसूः
bhaya-haa bhaya-do bhaasvaan
गौण-भाव-समन्वितः

78

मण्डितो मण्डल-करो
वैजयन्ती-पवित्रकः
citrangaS citritaS citro
भक्त-चित्त-प्रकाषकः

79

buddhi-go buddhi-do buddhir
बुद्धि-धृग् बुद्धि-वर्द्धनः
प्रेमद्रि-धृक् प्रेम-वहो
रति-वोढ रति-स्पृसः

80

प्रेम-चक्षुः प्रेम-गन्हः
प्रेम-हृत् प्रेम-पूरकः
gambhiira-go bahir vaaso
भावानुष्ट्ःइत-गो पतिः

81

naika-ruupo naika-bhaavo
नैकात्मा नैक-रूप-धृक्
ष्लथ-सन्धिः क्षीण-धर्मस्
त्यक्त-पाप उरु-ष्रवाः

82

uru-gaaya uru-griiva
उरु-भाव उरु-क्रमः
निर्धूतो निर्मलो भावो
निरिहो निरनुग्रहः

83

निर्धूमो ऽग्निः सुप्रतापस्
तीव्र-तापो हुताषनः
eko mahad-bhuuta-vyaapii
पृथग्-भूतः अनेकसः

84

निर्णयी निरनुज्णातो
दुष्ट-ग्राम-निवर्तकः
विप्र-बन्धुः प्रियो रुच्यो
रोचकाण्गो नराधिपः

85

लोकाध्यक्षः सुवर्णाभः
कनकाब्जः षिखामणिः
hema-kumbho dharmo-setur
लोक-नाथो जगद्-गुरुः

86

लोहिताक्सो नाम-कर्मा
भाव-स्थो हृद्-गुहासयः
रस-प्रानो रति-ज्येष्ठो
रसाब्धि-रतिर् आकुलः

87

bhaava-sindhur bhakti-megho
रस-वर्सी जनाकुलः
पीताब्जो नील-पीताभो
रति-भोक्ता रसायनः

88

अव्यक्तः स्वर्ण-राजीवो
विवर्णी साधु-दर्सनः
अमृत्युः मृत्यु-दो ऽरुद्धः
सण्धाता मृत्यु-वण्चकः

89

प्रेमोन्मत्तः कीर्तनर्त्तः
सण्कीर्तन-पिता सुरः
भक्ति-ग्रामः सुसिद्दार्थः
सिद्धि-दः सिद्धि-सादनः

90

प्रेमोदरः प्रेम-वाहू
लोक-भर्त दिषाम्पतिः
अन्तः कृष्णो बहिर् गौरो
दर्षको रति-विस्तरः

91

सण्कल्प-सिद्धो वाण्छात्मा
अतुल सच्-छरीर-भृत्
ऋड्धार्थः करुणापान्गो
नद-कृद् भक्त-वत्सलः

92

अमत्सरः परानन्दः
कौपीनी भक्ति-पोषकः
अकैतवो नाम-मालि
वेगवान् पूर्ण-लक्षणः

93

मिताषनो विवर्ताक्सो
व्यवसाया व्यवस्थितः
रति-स्थानो रति-वनः
पष्चात् तुष्टः षमाकुलः

94

क्षोभणो विरभो मार्गो
मार्ग धृग् वर्त्म-दर्षकः
निचास्रमि निच मानी
विस्तारो बीजम् अव्ययः

95

मोहा-कायः सूक्ष्म-गतिर्
महेज्यः सत्त्र-वर्द्धनः
सुमुखः स्वापनो ऽनादिः
सुकृत् पाप-विदारणः

96

ष्रीनिवासो गभीरात्मा
ष्रीन्गार-कनकादृतः
गभिरो गहनो वेधा
सान्गोपान्गो वृष-प्रियः

97

उदीर्न-रागो वैचित्री
ष्रिकरः स्तवनार्हकः
अष्रु-चक्षुर् जलाब्यण्ग
पूरितो रति-पूरकः

98

स्तोत्रायणः स्तवाध्यक्षः
स्तवनियः स्तवाकुलः
ऊर्द्व-रेताः सन्निवासः
प्रेम-मूर्तिः षतनलः

99
 

भक्त-बन्धुर् लोक-बन्धुः
प्रेम-बन्धुः षताकुलः
सत्य-मेधा ष्रुति-धरः
सर्व-षस्त्र-भृतांवरः

100

भक्ति-द्वारो भक्ति-गृहः
प्रेमागारो निरोध-हा
उद्घूर्णो घूर्णित-मना
आघूर्नित-कलेवरः

101

भाव-भ्रान्ति-ज-सन्देहः
प्रेम-राषिः षुचापहः
कृपाचार्यः प्रेम-सण्गो
वयुनः स्थिर-यौवनः

102

सिन्धु-गः प्रेम-सण्गाहः
प्रेम-वष्यो विचिक्सणः
पद्म-किण्जल्क-सण्कासः
प्रेमादारो नियामकः

103

विरक्तो विगतारातिर्
नापेक्षो नारददृतः
nata-stho daksinah ksaamah
षठ-जीव-प्रतारकः

104

नाम-प्रवर्तको ऽनर्थो
धर्मो-गुर्व्-आदि-पुरुषः
nyag-rodho janako jaato
vainatyo bhakti-paada-pah

105

आत्म-मोहः प्रेम-लीधः
aatma-bhaavaanugo viraat
maadhurya-vit svaatma-rato
गौरख्यो विप्र-रूप-धृक्

106

raadhaa ruupii mahaa-bhaavii
राध्यो राधन-तत्परः
गोपीनथत्मको ऽदृष्यः
स्वाधिकार-प्रसाधकः

107

नित्यास्पदो नित्य रूपि
नित्य-भाव-प्रकाषकः
सुस्थ-भावष् चपल-धिः
स्वच्छ-गो भक्ति-पोषकः

108*

sarvatra-gas tiirtha-bhuuto
हृदि-स्थः कमलासनः
सर्व-भावानुगाधीषः
सर्व-मण्गल-कारकः

109

इत्य् एतत् कथितं नित्यं
साहस्रं नाम-सुन्दरम्
गोलोक-वासिनो विष्णोर्
गौर-रूपस्य षार्न्गिनः

110

इदं गौर-सहस्राख्यम्
आमय-घ्नं षुचापहम्
प्रेम-भक्ति-प्रदं नृणाम्
गोविन्दाकर्षकं परम्

111

प्रातः-काले च मध्याह्ने
सन्ध्यायां मध्य-रात्रिके
यः पठेत् प्रयतो भक्त्या
caitanye labhate ratim

112

naamaatmako gaura-devo
yasya cetasi vartate
स सर्वं विषयं त्यक्त्वा
bhaavaanando bhaved dhruvam

113

yasmai kasmai na datavyam
daane tu bhakti-haa bhavet
विनीताय प्रषान्ताय
gaura-bhaktaaya dhiimate
tasmai deyam tato graahyam
इति वैष्णव-षासनम्
 

इति स्रि-कवि-कर्णपू-र-विरचितम्
ष्री-कृष्ण-चैतन्य-चन्द्रस्य
सहस्र-नाम-स्तोत्रं सम्पूर्णम्